Vishnu Sahasranamam Lyrics in English

Print Friendly, PDF & Email
5/5 - (1 vote)
Vishnu Sahasranama lyrics in English

Vishnu Sahasranama lyrics in English , in which God Vishnu is personified into 1,000 names, Vishnu Sahasranamam lyrics.

Vishnu Sahasranama lyrics in English

Om Shuklam Bharatharam Vishnum Sashivarnam Chathurbhujam

Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthaye |1|

Vyasam Vashita Naptharam Shakte Poutramakalmasham

Parasharathmajam Vande Shukathathum Thaponidhim |2|

Vyasaya Vishnu Roopaya Vyasroopaya Vishanave

Namovai Brahmanidhaye Vasishtaya Namonamaha|3|

Avikaraya Shuddhaya Nithyaya Paramathmane

Sadhaika Roopa Roopaya Vishnave Sarvajishnave|4|

Yasya Smarana Mathrena Janma Samsara Bandhanath

Vimuchyathe Namas Thasmai Vishnave Prabha Vishanve

Om Namo Vishnave Praba Vishnave |5|

Shree Vaisham Payana Uvacha

Shruthva Dharmana Seshena Pavananicha Sarvashaha

Yudhishtara Shanthanavam Punarevabya Bashatha |6|

Yudhishtira Uvacha

Kimekam Daivatham Loke Kim Vápyekam Parayanam

Sthuvantha Kam Kamarchanda Prapnuyur Manava Shubam |7|

Go Dharma Sarva Dharmanam Bhavatha Paramo Mathaha

Kim Japan Muchyathe Janthur Janma Samsara Bandhanath |8|

Shree Bheeshma Uvacha

Jagath Prabhum Deva Devam Antham Purushothamam

Sthuvan Nama Sahasrena Purusha Saththo Thithaha |9|

Thameva Char Chayanth Nithyam Bhakthya Purusha Mavyayam

Dhayayan Sthuvan Namasyamsha Yajamanas Thamevacha |10|

Anadhinidhanam Vishnum Sarva Lokamahesvaram

Lokadhyaksham Sthuvan Nithyam Sarva Dhukka Thigo Bhaveth |11|

Brahmanyam Sarva Dharmangyam Lokanam Keerthivardhanam

Lokanatham Mahath Bhootham Sarva Bhootha Bhavothbhavam |12|

Esha Me Sarvadharmanam Dharmodhi Kathamo Mathaha

Yath Bhakthya Pundari Kaksham Sthavai Rar-Chen Nara Ssatha |13|

Paramam Yo Mahath Teja Paramam Yo Mahath Thapaha

Paramam Yo Mahath Brahma Paramam Ya Parayanam |14|

Pavithram Pavithram Yo Mangalanancha Mangalam

Daivatham Devathanancha Bhoothanam Yovyaya Pitha |15|

Yatha Sarvani Bhoothani Bhavanthyadhi Yugagame

Yasmimscha Pralayam Yanthi Punareva Yugakshaye |16|

Thasya Loka Pradhanasya Jagan-Nadhasya Bhoopathe

Vishnor Nama Sahasrm Me Srunu Papa Bhayapaham |17|

Yani Namani Gounani Vikyathani Mahathmanaha

Rushibhi Parigeerthani Thani Vakshayami Bhoothaye |18|

Rushirnamnam Sahasrasya Vedhavyaso Mahamunihi

Chchando-Nushtup Thadha Dhevo Bhaghavan Dhevagee-Suthaha |19|

Amrutham Soothbhavo Bheejam Shakthir Dhevaki Nandhanaha

Thrisama Hrudhayam Thasya Shanthyarthe Viniyujyathe |20|

Vishnum Jishnum Mahavishnum Prabhavishum Maheswaram

Anaika Roopa Dhaithyantham Namami Purushoth-Thamam |21|

Asya Sree Vishnor Dhivya Sahasranama Sthothra Mahamanthrasya

Sri Vedhavyaso Bhagavan Rishihi

anushtup Ch-Chandaha

Sri Mahavishnu Paramathma Sirman Narayano Devatha

Amrutham Shoothbavo Banurithi Beejam

Devakee Nandhan Srashtethi Sakthihi

Uthbava Kshobhano Deva Ithi Paramo Manthraha

Shankbhruth Nandhkee Chakreethi Keelakam

Sharngadhanva Gadhadhara Ithyasthram

Radhangapani Rakshobhya Ithi Nethram

Thrisama Samaka Samethi Kavacham

Aanandam Parbrahmethi Yonihi

Rudhu Sudharsank Kaala Ithi Dhigbandhaha

Sri Viswaroopa Ithi Dhyanam

Sri Mahavishnup Preethyarthe Sahasra Nama Jape Viniyogaha

Dhyanam

Ksheerodhanvath Pradhese Susi Mani Vilasath Saikathe Mouthikanam

Malak Lupthasanastha Spatikamani-Nibair Moukthikair Mandithaangaha

Suprai Rbhrai Radhaprai Ruprivirasithair Muktha Bheeyuusha Varshaihi

Anandheenap Puneeyaa Dhari Nalina Gadha Shankapaanir Mukundhaha

Bhoop-Paathau Yasya Nabhir Viyadhasoora-Nilach-Chandra Sauryau Cha Nethre

Karnavasa Siro Dhyaur-Mukamapi Dhahano Yasya Vaastheyamapdhihi

Andhastham Yasya Vishvam Soor-Nara-Khaga-Gho-Bhogi-Gandharva-Dhaithyaihi

Chitram Ramramyathe Tham Thribhuvan-Vapusham Vishnu Meesham Namaami

Shaanthakaram Bhujagasayanam Padhmanabham Suresam

Vishwadharam Gaganasadhrusham Megavarnam Subhangam

Lakshmi Kantham Kamalanayanam Yogihrudhyana Gamyam

Vandhe Vishnum Bavabayaharm Sarvalokaikanadham

Megha Shyamam Peetha Kausheya Vcham

Shree Vatsangam Kausthubho Bhasithangam

Punyopetham Pundari Kayadaksham Vishnum Vande Sarva Lokaika Natham

Namas Samastha Bhothanam Adi Bhoothaya Bhoo Bruthe

Aneka Roopa Roopaya Vishanve Prabha Vishnave

Shashanka Chakram Saka Reeta Kundalam Sappetha Vasthram Sarasi Ruheshanam

Shara Vaksha Sthala Shobhi Kausthubam Namami Vishnum Shirasa Chathurbhujam  

Chayayam Parijathasya Hema Simhasano Parihi

Aasina Mam-Bhutha-Shyama-Mayadaksha Malankrutham

Chandrananam Chathur Bhahum Shree Vatsanghitha Vakshasam

Rukmini Sathyabhamabhyam Sahitham Kirshnamasraye

Om

Vishvam Vishnur Vashatkaro Bhootha Bhavya Bhavath Prabhuhu

Bhoothakruth Bhoothabruth Bhavo Bhoothatma Bhootha Bhavanaha |1|

Bhoothatma Paramathma Cha Mukthanam Parama Gathihi

Avya Yapurusha Sakshi Kshetrgno Ksharo evacha |2|

Yogo Yoga Vitham Netha Prdhana Purusheshwaraha

Narasimha Vabhu Shreeman Keshava Purushothamaha |3|

Sarva Sharvash Shivas Sthanur Bhoothathir Nidhira Vyahayaha

Sambhavo Bhavono Bartha Prabava Prabhureeshwaraha |4|

Swambu Shambur Adithya Pushkaraksho Mahasvanaha

Anadhi Nidhano Dhath Vidhath Dhathu Ruthmaha |5|

Appreyo Rishi Keshah Padmnabho Mara Prabhuhu

Visha Karma Manusthvastha Sthavishta Shtaviro-Dhruvaha |6|

Agrahya Sashvatha Krishno Lokidaksh Pradhr Dhanaha

Prabhuth Shrikuthama Pavithrm Manglam Param |7|

Eashana Pranadha Prano Jyeshta Shreshta Praja Pathihi

Hiran Ya Garbho Bhoo Gahrbho Madhavo Madhu Sudhanaha |8|

Ishvaro Vikrami Thanvi Medavi Vikrma Kramaha

Anuththamo Duradarsha Kruthangya Kruthi-Raathmavan |9|

Suresha Sharnam Sharma Vishva Retha Prajabhvaha

Ahath Samvathsaro Wyallaha Prathyas Sarvadharshanaha |10|

Ajas Sarvesh Varas Sidhas Sidhi Sarva Dhiru Chithaha

Vrusha Gabhir Meyathma Sarva Yoga Vinisruthaha |11|

Vasur Vasumanas Sathya Samathma Sammitha-Samaha

Amoga Pundarikaksho Vrushkarma Vrushakruthihi |12|

Rudro Bahushira Babrur Viswayoni Suchichrvaha

Amrudha Sachvadha Sthanur Vraroha Mahathapaha |13|

Sarvakaha Sarvavidhbaanur Vishwakseno Janardhanaha

Vedo Veda Vidhav Yango Vedango Vedvith Kavihi |14|

Loka Dhyakshas Surdhyaksho Dharma Dhyaksho Krutha Kruthaha

Chathurathma Chathur Vyuhachathur Thamshta Chathur Bhujaha |15|

Prajishur Bhojanam Bhoktha Sahishnur Jagatha Thijaha

Anako Vijayo Jetha Vishva Yoni Punarvasuhu |16|

Upendro Vamaha Pramshur Amogash Shsirurjithaha

Atheendras Sangrahas Sargo Dhruthatma Niyamo Yamaha |17|

Vedyo Vaidyas-Sada-Yogi Veeraha Madhavo Madhuhu

Atheendriyo Mahamayo Mahothsaho Mahabalaha |18|

Mahabuthir Mahaveeryo Mahashakthir Mahathyuthihi

Anir Deshya Vabhu Shreema-Nameyathma Maha-Thri-Dhruk |19|

Maheshvaso Maheebartha Shreenivasa Satham Gathihi

Aniruddas Surananndo Govindo Gvindam Pathihi  |20|

Marichir Thamano Hamsas Superno Pujagothamaha

Hiranya Nabhas Suthapa Padmanabha Prajapthihi |21|

Amruthyus Sarva-Dhruk Simha-Sandhatha Sandhimam-Stiraha

Ajo Durmarshanas-Shastha Vishruthatma Surariha |22|

Gurur Gurthamo Thama Sathyas Sathya Parakramaha

Nimisho Nimishas Sragvi Vachaspathi Rutharathee |23|

Agraneer Gramanee Shreeman Nyayo Netha Sameeranaha

Sahasra Murtha Vishvatma Sahas-Rakshas-Sahasrapath |24|

Aavarthano Nivruthathma Samvradhas Sampra Mardhanaha

Ahas Samvarthako Vahni-Ranilo Dharani Dharaha |25|

Suprasada Prasanathma Vishwasruk Vishvabhuk Vibhuhu

Sathkartha Sathkrudhas Sadhur Janhoor Naryano Naraha |26|

Asangeyo Prameyathma Vishista Shista Kruch-Chuchihi

Siddhartha Siddha Sankalpa Siddhida-Siddhi Sadhanaha |27|

Vrushahee Vrushabho Vishnur Vrushaparva Vrusho Dharaha

Varthano Varthamanaksha Vivikta Shruth Sagaraha |28|

Subhujo Dhurtharo Vakmi Mahendhro Vasudo Vasuhu

Naikarupo Bruhathroopas Sibhivishta Praksanaha |29|

Ojas-Thejo Dhyuuthidhara Prakashatma Pratapanaha

Ruddhas Spashta-Ksharo Manthra-Chandramshur Bhaskarathdhyuthihi |30|

Amrutham Shudh Bhavo Bhanu Shashabindu Sureshwaraha

Aushadham Jagadha Sethu Sathya Dharma Parakramaha |31|

Bhoothabhavya Bhavannatha Pavana Pavano Nalaha

Kamaha Kamakruth Kantha Kama Kamapratha Prabhuhu |32|

Yugadikruth Yugavartho Naika Mayo Mahasanaha

Athrushyo Vyaktha Roopashcha Sahasrajita Nandajith |33|

Ishto Vishishta Thisteshta Shikandi Nahursho Vrushaha

Krodhaha Krodhakruth Kartha Vishva Bahoor Mahitharaha |34|

Achyutha Prathitha Pranaha Pranatho Vasuvanujaha

Apam-Nidi Rathishtana Mapramatha Prathishtithaha |35|

Skandaha Skandadaro Duryo Varado Vau Vahanaha

Vaasudevo Bruhath Banur Adi Deva Purandaraha |36|

Ashokas Stharanas Thara Shura Shurir Janeswaraha

Anukoola Shathavartha Padmi Padma Nibhekshanaha |37|

Padmanabho Ravindaksha Padmagarba Sharirabruth

Maharthrir Ruthro Vruthathma Mahaksho Garudadvajaha |38|

Atula Sharabo Bheema Samayagno Havir Harhi

Sarva Lakshana Lakshañyo Lakshmivan Samithanjayaha |39|

Viksharo Rohitho Margo Hethur Damodara Sahaha

Maheetharo Mahabhogo Vegavanami Thashanaha |40|

Uthbhava Shobhano Deva Shreegarba Parmeshvaraha

Karanam Karanam Kartha Vikartha Gahnoguhaha |41|

Vyavasayovyvasthanas Samasthana Sthando Druvaha

Pararthi Parama Spastha Dushta Pushta Subhekshanaha |42|

Ramo Viramo Viratho Margo Neyo Nayo Nayaha

Veera Shakthimatham Sreshto Dharmo Dharma Vithuthamaha |43|

Vaikunta Purusha Prana Pranadha Pranava Prathuhu

Hiranyagharbha Shtrugno Vyapto Vayu Rthokshajaha |44|

Ruthu Sudarshana Kala Parameshti Parikrahaha

Ugra Smavatsaro Daksho Vishramo Vishva Dakshinaha |45|

Vishthara Sthavaras-Sthanu Pramanam Beejama Vyayam

Artho Nartho Mahakosho Mahabhogo Mahadhanaha |46|

Anirvinna Sthavishtobua Dharmayubo Mahamakaha

Nakshathra Nemir Nakshthri Kshamaha Kshaamaha Smihanaha |47|

Yagña Ejyo Mahejyascha Krathu Sathram Sathangkadhihi

Sarva-Darshee Vimukthathma Sarvagno Gnana-Muth-Thamam |48|

Suvratha Sumuga Sookshma Sukosha Sukada Suhruth

Manoharo Jithakrodho Virabahur Vitharanaha |49|

Swapna Swavasho Vyapi Naikathma Naik Karmakruth

Vatsaro Vathsalo Vatsee Rathnagarbo Dhaneswaraha |50|

Dharmakrup Dharmakruth Dharmi Sathakshara Maksharam

Avignatha Sahasramshur Vidhata Krutha Lakshanaha |51|

Gapasthinemi Sathvastha Simho Bhootha Maheswaraha

Aadi Devo Mahadevo Devesho Devabruthguruhu |52|

Uththaro Gopathir Goptha Gnankamya Purathanaha

Sharira Bhoothabruth Bhoktha Kapindro Purdakshinaha |53|

Somabo Mrudhapa Soma Purjith Purshothama

Vinayo Jaya Sathyando Darshaha Sathvatham Pathihi |54|

Jeevo Vinayitha-Sakshi Mukundo Mita Vikramaha

Ambonidhi-Ranandhathmaa Maho-Dhadishayo-Ndhakaha |55|

Ajo Mahaarha Swabhaavyo Jidaa Mitrah Pramodhanaha

Anando Nandano Nanda Satya Dharma Trivikramaha |56|

Maharshi Kapila Acharya Kritagño Metini Pathihi

Tripada Tripaddhyaksho Maha Shrung Krutaantha Kruthu |57|

Maha Varaho Govinda Sushenah Kanaka-Ngadhi

Ghuyo Gabeero Gahano Gupthash-Chakra Gadhadharaha |58|

Vedha Swaango Jith Krishno Druda-Sankrshano-Chuthaha

Varuno Vaaruno Vruksha Pushkaraaksho Mahamanaha |59|

Bhagavan Bhagaha-Nandhi Vana Malee Halaayudhaha

Aadhithyo Jyothir Adhitya Sahishnur Gadhisattamaha |60|

Sudhanwa Kanda Parashur Dhaarundo Dhravinapradhaha

Divas-Sprug Sarva-Drug-Vyaso Vachaspathi-Rayonijaha |61|

Trisaama Saamagah Saamah Nirvaanam Beshajam Bhishaku

Sanya-Sakruchama Shantho Nishta Shanthi Parayanam |62|

Shubaangah Shaantidha Srashta k**udhah Kuvaleshayaha

Gohito Gopathir Goptha Vrushabaaksho Vrusha Priyaha |63|

Anivathee Nivruthaatma Samkshepta Kshema-Krucchivaha

Sreevatsa-Vaksha Sreevasha Sreepati Sreemataam Varaha |64|

Sridha Srishah Srinivasah Srinidhi Srivibha-Vanaha

Sridharah Srikarah Shreyah Shriman Loka-Trayashrayaha |65|

Swaksha Swanga Shadanando Nandir Jyothir Ganeshwaraha

Vichitaatma Vidheyaatma Satkeertis Chinna Shamshayaha |66|

Udeerna Sarvata-Chakshu-Raneesha Shaswata-Sthiraha

Bhooshayo Bhushano Bhoothir Vishoka Shoka Naashanaha |67|

Archishma-Narchita k**bho Vishudhaatma Vishodhanaha

Aniruddho Pratirata Pradhyumno Mitavikramaha |68|

Kalaneminiha Vira Shaurir Shoora Janeshwaraha

Trilokatma Trilokesha Keshava Keshiha Harihi |69|

Kama Deva Kamapala Kamee Kantha Krutaagamha

Anirdheshyavapur-Vishur-Viro Anando Dhanan Jayaha |70|

Bhramanyo Brahmankrud Brahma Brahma Brahma Vivardhanaha

Brahmavith Braahmano Brahmi Brahmagnyo Braamana Priyaha |71|

Mahakramo Mahakarma Mahateja Mahoragaha

Maha-Krathur Mahayajva Mahayagno Maha Havihi |72|

Stavya Stavapriya Sthothram Shthuthi Sthothaarana-Priyaha

Purna Purayitha Punya Punya Keerti Ranamayaha |73|

Manojavas Theerthagaro Vasuredha Vasupradhaha

Vasupradho Vasudevo Vasur Vasumana-Havihi |74|

Satgati Sathkriti Satta Satbooti Satparayanaha

Shoora Seno Yajushresta Sannivasa Suyamuhaha |75|

Bhootavaso Vasudevo Sarvasu Nilayo Nalaha

Darphaha Darpadho Dhrupto Durdharo-Dhaparajitaha |76|

Vishwa Murtir Mahamurthir Deeptamurtir-Amoortiman

Aneka Moorti-Ravyakta Shatamoorti Shataananaha |77|

Eko Naika Sava Ka Kim Yatat Pada Manutta-Mam

Lokabhandhur Lokanatho Madhavo Bhaktha Vatsalaha |78|

Suvarnavarno Hemaango Varangash Santha Nangathi

Veeraha Visham Shoonyo Drutashee Rachalas Chalaha |79|

Amani Mandho Manyo Lokswami Trilokdhruk

Sumedha Medhajo Dhanya Satya Medha Dhara-Dharaha |80|

Tejovrusho Dhyudhidhara Sarva-Shastra-Brudam Varaha

Pragraho Nigraho Vyagro Naika Shrungo Gadha-Grajaha |81|

Chaturmurti Chaturbahu Chaturvyuha Chatur Gathihi

Chatur Aatma Chturbhava Chturveda Videkapat |82|

Samavarto Nivruttatma Durjayo Duradikramaha

Dhurilabo Durgamo Durgo Duravaso Durariha |83|

Shubaango Lokasaranga Sthuthantus Tantu Vardhanaha

Indra Karma Mahakarma Krutakarma Krutagamaha |84|

Uthbhava Sundara Sundho Ratna Nabha Sulochanaha

Arko Vajasana Shrungi Jayantu Sarva Vijjayee |85|

Suvarna Bindhurakshobya Sarva Vageshwara Shwaraha

Mahahrudho Mahakartho Mahabhootho Mahanidhihi |86|

kumudha Kundhara Kundha Parjanya Pavano Nilaha

Amrutasho Mrutavapu Sarvagnya Sarvato Mukhaha |87|

Sulabha Suvrata Siddha Shatrujit Shatrutapanaha

Nyakrodho Dumbaro Chwaththas Chanuraan-Dhranishoo Dhanaha |88|

Shasrarchi Saptjihva Saptaida Sapta Vahanaha

Amoorti-Ranakho Chindyo Bhaya-Krut Bhayanashanaha |89|

Anur Bruhat Krusha Sthoolo Guna Brun Nir-Guno-Mahan

Adhruta Svadruta Svasya Pragvamso Vamsa-Vardhanaha |90|

Bharabrut Kathitho Yogi Yogeesha Sarva-Kamadhaha

Ashrama Shramana Kshama Suparno Vayu Vahanaha |91|

Dhanurdharo Dhanurvedho Dando Damayita Damaha

Aparajita Sarvashaho Niyantha Niyamo Yamaha |92|

Satvavaan Satvika Satya Satya Dharma Parayanaha

Abhipr aya Priyar Horha Priyakrit Preetivardhanaha |93|

Vihaya Sagatir Jyoti Suruchir Huta Bug Vibhuhu

Ravir Virochana Surya Savitha Ravi-Lochanaha |94|

Ananta Hutabuk Bhoktha Sugadho Naikajhograjaha

Anirvirna Sadhamasrshi Lokhadhistana-Madhbutaha |95|

Sanat Sanat-Anamah Kapila Kapiravyaha

Svastidah Svatikrut Svasti Svastibuk Svasti Dakshinaha |96|

Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha

Shabdhatika Shabtasaha Shishira Sarva-Reekaraha |97|

Akroora Peshalo Daksho Dakshinaha Kshminam Varaha

Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha |98|

Uttarano Dushkruthiha Punyo Dur-Swapna Nashanaha

Veeraha Rakshna Sandho Jivana Paryasthithaha |99|

Anantharoopo-Nanthasreer Jithamanyur Bayapahaha

Chathurasro Gabheerathma Ivdhisho Vyadhsho Dhisaha |100|

Anathir Bhoorbhavo Lakshmi Suviro Ruchirangadhaha

Janano Jana-Janmadir Bhimo Bhima Parakramaha |101|

Adara Nilayo Dhatha Pushpa Hasa Praja-Garaha

Urdhvaga Satpata Chara Pranadha Pranava Pranaha |102|

Pramanam Prana Nilaya Pranabrut Prana Jivanaha

Tatvam Tatva Videkatma Janma Mrutyu Jarathigaha |103|

Bhoorbhuva Svastha-Srusthara Savita Prapitamahaha

Yogño Yagñapatir Yajva Yagnango Yagna Vahanaha |104|

Yagñabrudth Yagñakruth Yagñee Yagñabhug Yagña Sadhanaha

Yagnandha-Krudh Yagna-Guhya Manna-Mannadha Evacha |105|

Atmayoni Svayam Jato Vaikhana Samagayanaha

Devaki Nandhana Shruasta Kshideesha Papa Nashanaha |106|

Sanghabrun Nandagi Chakri Sharnga Dhanva Gadha Dharaha

Rathanga Pani Rakshobhya Sarva Prharanayudhaha |107|

Sarva Prharanayudha Om Nama Ithi

Vana Mali Gadhi Sharngi Shangi Chakri Chanandhagi

Shreeman Narayano Vishnur Vasudeva Abhirakshathu |108|

(Repeat Three Times)

Itheetham Kirtaniyasya Keshavasya Mahatmanaha

Namnam Sahasram Divyanam Asheshena Prakeertitham

Ya Idham Shrunuya Nityam Yaschabhi Parikeertayeth

Nashubam Prapnuyath Kimchit Somutreha-Cha-Manavaha

Vedhaantago Bhramana-Syat Kshatriyo Vijayee Bhavet

Vaishyo Dhana Samruta-Syat Shoodhra Sukha-Mavapnuyat

Dharmarthi Prapnuath Dharma Marthaarthi Charthmapnuyath

Kama-Navapnuyat Kami Prajarti Chapnuyat Prajam

Bhaktiman Ya Sathodhdaya Shuchi-Sthagahamanasaha

Sahasram Vasudevasya Namna-Metath Prakeertayedh  

Yasha Prapnoti Vipulam Yadhi Pradhanya-Mevacha

Achalam Shriya Mapnoti Shreya Praphnothya-Nuththamam

Nabhayam Kvachitapnoti Veeryam Tejascha Vindhati

Bhavat-Yarogo Dyutiman Bala Roopa Gunanvitaha

Rogarto Muchyate Rogath Baddho Muchyetha Bhandhanaath

Bhayan Muchyeta Bheethasthu Muchyetapana apataha

Durgan-Yadhitharat-Yashu Purusha Purushotamam

Stuvan Nama Sahasrena Nityam Bhakti Samanvitaha

Vasudevashrayo Martyo Vasudeva Parayanaha

Sarva Papa Vishuddhatma Yadhi Brahma Sanathanam  

Na Vasudeva Bhaktana-Mashubham Vidhyate Kvachith

Janma Mrutyu Jara Vyadhi Bhayam Naivo Pajayathe

Imam Sthava-Madheeyana Shraddha Bhakti Samanvitaha

Yujyetatma Sukha Kshanti Shree-Dhriti Smruti Keertibhihi

Nakrodho Na Cha Matsaryam Na Lobho Nashubha Pathihi

Bhavanthi Kruta Punyanam Bhaktanam Purushottame

Dhyausa Chandhrarka Nakshtra Kamdhisho Bhoor Mahodatihi

Vasudevasya Veeryena Vidrutani Mahatmanaha

Sa-Sooraasoora Gandharvam Sa-Yakshorka Raakshasam

Jagathvase Varthathetham Krushnasya Sasarasaram  

Indhriyani Mano Buddhi Satyam Tejo Balam Dhrithihi

Vasudevatmakan Yahoohu Kshetram Kshetrangya Evacha

Sarvakamana Machara Prathamam Parikalphithaha

Achara Prabhavo Dharmo Dharmasya Prabhurachyuthaha

Rushay Pitharo Devo Mahabhootani Dhatavaha

Jangama Jangamam Chedham Jagan Naryanodh Bhavam

Yogo Gyanam Tada Saankhyam Vidhya Shilpadhi Karmacha

Vedha Shaastrani Vigyana Metat Sarvam Janardhanath

Eko Vishnur Mahat Bhootam Pruthak Bhootani Yenekashaha

Treen Lokan Vyapata Bhootatma Bungthe Vishva Bhugavyaha  

Imam Shavam Bhaghavatho Vishnor Vyasena Keertidam

Padethya Ichchet Purusha Shreeya Prapthum Sukhani Cha

Vishveshra Majam Devam Jagadha Prabhu Vapuyayam

Bhajanthiye Pushkaraksham Nadheyanti Parabhavam

Nadheyanti Parabhava Om Nam Iti

Arjuna Uvacha

Padma Patra Vishalaksha Padmanabha Surottama

Bhaktanam Anuraktanam Trata Bhava Janardhana

Shree Bhagavan Uvacha

Yo Maam Nama Shahasrena Shtotu Michathi Pandava

Sohamekena Slokena Stuta Evana Sumshayaha

Sthuta Evana Samshaya Om Nama Ithi

Vyasa Uvacha

Vasanaadh Vasudevasya Vasitam Bhuvanatrayam

Sarva Bhoota Nivasosi Vasudeva Namosthuthe

Sri Vasudeva Namosthutha Om Nama Ithi  

Parvat Uvacha

Kenopayena Lakhuna Visnor Nama Sahasrakam

Patyathe Pandithair Nityam Srothu Micchamyaham Prabho

Ishwara Uvacha

Shreerama Rama Ramethi Rame Rame Manorame

Sahasra Nama Thattulyam Rama Nama Varanane (Repeat This Verse Three Times)

Shree Rama Nama Varanana Om Nama Ithi

Brahmo Uvacha

Namo Swananthaya Sahasra Murthaye Shasra Padakshi Siroru Bahave

Sahasra Namne Purushaya Saswate Sahasr Kodi Yugadarine Namaha

Sahasra Kodi Yuga Darine Nam Om Nama Ithi

Sanjaya Uvacha

Etra Yogeshwara Krishno Yatra Partho Dhanur Dharaha

Tatra Shri Vijayo Bhutir Dhruva Neetir Mathir Mama

Shree Bhagavan Uvacha

Ananya Shinttha Yantoma Yejana Paryu Pasathe

Tesham Nityabhiyuktanam Yogakshemam Vahamyaham  

Paritranaya Sadhunam Vinashaya Cha Dhushkrutam

Dharma Samsathapanarthaya Sambhavami Yuge Yuge

Arta Vishanna sithilascha Bheetha Koreshu Cha Vyathishu Vartamanaha

Samkeertya Narayana Shabta Matram Vimukta Dhukka Sukhino Bhavanthu

Kayena Vacha Manasendriyerva Budhyatma Nava Prakrute Swabhavath

Karomi Yadyat Sakalam Parasmai Narayanayetu Samarpayami…

yadakṣara padabhraṣṭaṃ matrahīnaṃ tu yadbhavēt

tathsarvaṃ kṣamyataṃ dēva narayaṇa namo’stu tē |

visarga bindu matraṇi padapadakṣaraṇi cha

nyūnani chatiriktani kṣamasva puruṣottamaḥ ‖

iti śrī mahabharatē śatasahasrikayaṃ saṃhitayaṃ vaiyasikyamanuśasana parvantargata anuśasanika parvaṇi, mokṣadharmē bhīṣma yudhiṣṭhira saṃvadē śrī viṣṇordivya sahasranama stotraṃ namaikona pañcha śatadhika śatatamodhyayaḥ ‖

śrī viṣṇu sahasranama stotraṃ samaptam ‖

oṃ tatsat sarvaṃ śrī kṛṣṇarpaṇamastu ‖

Disclaimer: Lyrics displayed here are for educational purposes only. We respect the artists and don't promote copyright infringement instead, if you enjoy the music then please support the respective artists and buy the original music from the legal music providers such as Gaana, Jiosaavn, iTunes,youtube etc. 
What’s your Reaction?
+1
0
+1
0
+1
0
+1
0
+1
0
+1
0
+1
0

Leave a Comment